Declension table of ?nīlagaṅgā

Deva

FeminineSingularDualPlural
Nominativenīlagaṅgā nīlagaṅge nīlagaṅgāḥ
Vocativenīlagaṅge nīlagaṅge nīlagaṅgāḥ
Accusativenīlagaṅgām nīlagaṅge nīlagaṅgāḥ
Instrumentalnīlagaṅgayā nīlagaṅgābhyām nīlagaṅgābhiḥ
Dativenīlagaṅgāyai nīlagaṅgābhyām nīlagaṅgābhyaḥ
Ablativenīlagaṅgāyāḥ nīlagaṅgābhyām nīlagaṅgābhyaḥ
Genitivenīlagaṅgāyāḥ nīlagaṅgayoḥ nīlagaṅgānām
Locativenīlagaṅgāyām nīlagaṅgayoḥ nīlagaṅgāsu

Adverb -nīlagaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria