Declension table of ?nīlagaṇeśa

Deva

MasculineSingularDualPlural
Nominativenīlagaṇeśaḥ nīlagaṇeśau nīlagaṇeśāḥ
Vocativenīlagaṇeśa nīlagaṇeśau nīlagaṇeśāḥ
Accusativenīlagaṇeśam nīlagaṇeśau nīlagaṇeśān
Instrumentalnīlagaṇeśena nīlagaṇeśābhyām nīlagaṇeśaiḥ nīlagaṇeśebhiḥ
Dativenīlagaṇeśāya nīlagaṇeśābhyām nīlagaṇeśebhyaḥ
Ablativenīlagaṇeśāt nīlagaṇeśābhyām nīlagaṇeśebhyaḥ
Genitivenīlagaṇeśasya nīlagaṇeśayoḥ nīlagaṇeśānām
Locativenīlagaṇeśe nīlagaṇeśayoḥ nīlagaṇeśeṣu

Compound nīlagaṇeśa -

Adverb -nīlagaṇeśam -nīlagaṇeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria