Declension table of ?nīlaṅgu

Deva

MasculineSingularDualPlural
Nominativenīlaṅguḥ nīlaṅgū nīlaṅgavaḥ
Vocativenīlaṅgo nīlaṅgū nīlaṅgavaḥ
Accusativenīlaṅgum nīlaṅgū nīlaṅgūn
Instrumentalnīlaṅgunā nīlaṅgubhyām nīlaṅgubhiḥ
Dativenīlaṅgave nīlaṅgubhyām nīlaṅgubhyaḥ
Ablativenīlaṅgoḥ nīlaṅgubhyām nīlaṅgubhyaḥ
Genitivenīlaṅgoḥ nīlaṅgvoḥ nīlaṅgūnām
Locativenīlaṅgau nīlaṅgvoḥ nīlaṅguṣu

Compound nīlaṅgu -

Adverb -nīlaṅgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria