Declension table of ?nīladhvaja

Deva

MasculineSingularDualPlural
Nominativenīladhvajaḥ nīladhvajau nīladhvajāḥ
Vocativenīladhvaja nīladhvajau nīladhvajāḥ
Accusativenīladhvajam nīladhvajau nīladhvajān
Instrumentalnīladhvajena nīladhvajābhyām nīladhvajaiḥ nīladhvajebhiḥ
Dativenīladhvajāya nīladhvajābhyām nīladhvajebhyaḥ
Ablativenīladhvajāt nīladhvajābhyām nīladhvajebhyaḥ
Genitivenīladhvajasya nīladhvajayoḥ nīladhvajānām
Locativenīladhvaje nīladhvajayoḥ nīladhvajeṣu

Compound nīladhvaja -

Adverb -nīladhvajam -nīladhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria