Declension table of ?nīlacolakavat

Deva

NeuterSingularDualPlural
Nominativenīlacolakavat nīlacolakavantī nīlacolakavatī nīlacolakavanti
Vocativenīlacolakavat nīlacolakavantī nīlacolakavatī nīlacolakavanti
Accusativenīlacolakavat nīlacolakavantī nīlacolakavatī nīlacolakavanti
Instrumentalnīlacolakavatā nīlacolakavadbhyām nīlacolakavadbhiḥ
Dativenīlacolakavate nīlacolakavadbhyām nīlacolakavadbhyaḥ
Ablativenīlacolakavataḥ nīlacolakavadbhyām nīlacolakavadbhyaḥ
Genitivenīlacolakavataḥ nīlacolakavatoḥ nīlacolakavatām
Locativenīlacolakavati nīlacolakavatoḥ nīlacolakavatsu

Adverb -nīlacolakavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria