Declension table of ?nīlacolakavat

Deva

MasculineSingularDualPlural
Nominativenīlacolakavān nīlacolakavantau nīlacolakavantaḥ
Vocativenīlacolakavan nīlacolakavantau nīlacolakavantaḥ
Accusativenīlacolakavantam nīlacolakavantau nīlacolakavataḥ
Instrumentalnīlacolakavatā nīlacolakavadbhyām nīlacolakavadbhiḥ
Dativenīlacolakavate nīlacolakavadbhyām nīlacolakavadbhyaḥ
Ablativenīlacolakavataḥ nīlacolakavadbhyām nīlacolakavadbhyaḥ
Genitivenīlacolakavataḥ nīlacolakavatoḥ nīlacolakavatām
Locativenīlacolakavati nīlacolakavatoḥ nīlacolakavatsu

Compound nīlacolakavat -

Adverb -nīlacolakavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria