Declension table of ?nīlacarman

Deva

MasculineSingularDualPlural
Nominativenīlacarmā nīlacarmāṇau nīlacarmāṇaḥ
Vocativenīlacarman nīlacarmāṇau nīlacarmāṇaḥ
Accusativenīlacarmāṇam nīlacarmāṇau nīlacarmaṇaḥ
Instrumentalnīlacarmaṇā nīlacarmabhyām nīlacarmabhiḥ
Dativenīlacarmaṇe nīlacarmabhyām nīlacarmabhyaḥ
Ablativenīlacarmaṇaḥ nīlacarmabhyām nīlacarmabhyaḥ
Genitivenīlacarmaṇaḥ nīlacarmaṇoḥ nīlacarmaṇām
Locativenīlacarmaṇi nīlacarmaṇoḥ nīlacarmasu

Compound nīlacarma -

Adverb -nīlacarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria