Declension table of ?nīlabhū

Deva

FeminineSingularDualPlural
Nominativenīlabhūḥ nīlabhuvau nīlabhuvaḥ
Vocativenīlabhūḥ nīlabhu nīlabhuvau nīlabhuvaḥ
Accusativenīlabhuvam nīlabhuvau nīlabhuvaḥ
Instrumentalnīlabhuvā nīlabhūbhyām nīlabhūbhiḥ
Dativenīlabhuvai nīlabhuve nīlabhūbhyām nīlabhūbhyaḥ
Ablativenīlabhuvāḥ nīlabhuvaḥ nīlabhūbhyām nīlabhūbhyaḥ
Genitivenīlabhuvāḥ nīlabhuvaḥ nīlabhuvoḥ nīlabhūnām nīlabhuvām
Locativenīlabhuvi nīlabhuvām nīlabhuvoḥ nīlabhūṣu

Compound nīlabhū -

Adverb -nīlabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria