Declension table of ?nīlāñjanī

Deva

FeminineSingularDualPlural
Nominativenīlāñjanī nīlāñjanyau nīlāñjanyaḥ
Vocativenīlāñjani nīlāñjanyau nīlāñjanyaḥ
Accusativenīlāñjanīm nīlāñjanyau nīlāñjanīḥ
Instrumentalnīlāñjanyā nīlāñjanībhyām nīlāñjanībhiḥ
Dativenīlāñjanyai nīlāñjanībhyām nīlāñjanībhyaḥ
Ablativenīlāñjanyāḥ nīlāñjanībhyām nīlāñjanībhyaḥ
Genitivenīlāñjanyāḥ nīlāñjanyoḥ nīlāñjanīnām
Locativenīlāñjanyām nīlāñjanyoḥ nīlāñjanīṣu

Compound nīlāñjani - nīlāñjanī -

Adverb -nīlāñjani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria