Declension table of ?nīlāśva

Deva

MasculineSingularDualPlural
Nominativenīlāśvaḥ nīlāśvau nīlāśvāḥ
Vocativenīlāśva nīlāśvau nīlāśvāḥ
Accusativenīlāśvam nīlāśvau nīlāśvān
Instrumentalnīlāśvena nīlāśvābhyām nīlāśvaiḥ nīlāśvebhiḥ
Dativenīlāśvāya nīlāśvābhyām nīlāśvebhyaḥ
Ablativenīlāśvāt nīlāśvābhyām nīlāśvebhyaḥ
Genitivenīlāśvasya nīlāśvayoḥ nīlāśvānām
Locativenīlāśve nīlāśvayoḥ nīlāśveṣu

Compound nīlāśva -

Adverb -nīlāśvam -nīlāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria