Declension table of ?nīlāśoka

Deva

MasculineSingularDualPlural
Nominativenīlāśokaḥ nīlāśokau nīlāśokāḥ
Vocativenīlāśoka nīlāśokau nīlāśokāḥ
Accusativenīlāśokam nīlāśokau nīlāśokān
Instrumentalnīlāśokena nīlāśokābhyām nīlāśokaiḥ nīlāśokebhiḥ
Dativenīlāśokāya nīlāśokābhyām nīlāśokebhyaḥ
Ablativenīlāśokāt nīlāśokābhyām nīlāśokebhyaḥ
Genitivenīlāśokasya nīlāśokayoḥ nīlāśokānām
Locativenīlāśoke nīlāśokayoḥ nīlāśokeṣu

Compound nīlāśoka -

Adverb -nīlāśokam -nīlāśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria