Declension table of ?nīlāyudha

Deva

MasculineSingularDualPlural
Nominativenīlāyudhaḥ nīlāyudhau nīlāyudhāḥ
Vocativenīlāyudha nīlāyudhau nīlāyudhāḥ
Accusativenīlāyudham nīlāyudhau nīlāyudhān
Instrumentalnīlāyudhena nīlāyudhābhyām nīlāyudhaiḥ nīlāyudhebhiḥ
Dativenīlāyudhāya nīlāyudhābhyām nīlāyudhebhyaḥ
Ablativenīlāyudhāt nīlāyudhābhyām nīlāyudhebhyaḥ
Genitivenīlāyudhasya nīlāyudhayoḥ nīlāyudhānām
Locativenīlāyudhe nīlāyudhayoḥ nīlāyudheṣu

Compound nīlāyudha -

Adverb -nīlāyudham -nīlāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria