Declension table of ?nīlāsana

Deva

MasculineSingularDualPlural
Nominativenīlāsanaḥ nīlāsanau nīlāsanāḥ
Vocativenīlāsana nīlāsanau nīlāsanāḥ
Accusativenīlāsanam nīlāsanau nīlāsanān
Instrumentalnīlāsanena nīlāsanābhyām nīlāsanaiḥ nīlāsanebhiḥ
Dativenīlāsanāya nīlāsanābhyām nīlāsanebhyaḥ
Ablativenīlāsanāt nīlāsanābhyām nīlāsanebhyaḥ
Genitivenīlāsanasya nīlāsanayoḥ nīlāsanānām
Locativenīlāsane nīlāsanayoḥ nīlāsaneṣu

Compound nīlāsana -

Adverb -nīlāsanam -nīlāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria