Declension table of nīlāpariṇaya

Deva

MasculineSingularDualPlural
Nominativenīlāpariṇayaḥ nīlāpariṇayau nīlāpariṇayāḥ
Vocativenīlāpariṇaya nīlāpariṇayau nīlāpariṇayāḥ
Accusativenīlāpariṇayam nīlāpariṇayau nīlāpariṇayān
Instrumentalnīlāpariṇayena nīlāpariṇayābhyām nīlāpariṇayaiḥ
Dativenīlāpariṇayāya nīlāpariṇayābhyām nīlāpariṇayebhyaḥ
Ablativenīlāpariṇayāt nīlāpariṇayābhyām nīlāpariṇayebhyaḥ
Genitivenīlāpariṇayasya nīlāpariṇayayoḥ nīlāpariṇayānām
Locativenīlāpariṇaye nīlāpariṇayayoḥ nīlāpariṇayeṣu

Compound nīlāpariṇaya -

Adverb -nīlāpariṇayam -nīlāpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria