Declension table of ?nīlākṣa

Deva

MasculineSingularDualPlural
Nominativenīlākṣaḥ nīlākṣau nīlākṣāḥ
Vocativenīlākṣa nīlākṣau nīlākṣāḥ
Accusativenīlākṣam nīlākṣau nīlākṣān
Instrumentalnīlākṣeṇa nīlākṣābhyām nīlākṣaiḥ nīlākṣebhiḥ
Dativenīlākṣāya nīlākṣābhyām nīlākṣebhyaḥ
Ablativenīlākṣāt nīlākṣābhyām nīlākṣebhyaḥ
Genitivenīlākṣasya nīlākṣayoḥ nīlākṣāṇām
Locativenīlākṣe nīlākṣayoḥ nīlākṣeṣu

Compound nīlākṣa -

Adverb -nīlākṣam -nīlākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria