Declension table of ?nīlāṅgu

Deva

MasculineSingularDualPlural
Nominativenīlāṅguḥ nīlāṅgū nīlāṅgavaḥ
Vocativenīlāṅgo nīlāṅgū nīlāṅgavaḥ
Accusativenīlāṅgum nīlāṅgū nīlāṅgūn
Instrumentalnīlāṅgunā nīlāṅgubhyām nīlāṅgubhiḥ
Dativenīlāṅgave nīlāṅgubhyām nīlāṅgubhyaḥ
Ablativenīlāṅgoḥ nīlāṅgubhyām nīlāṅgubhyaḥ
Genitivenīlāṅgoḥ nīlāṅgvoḥ nīlāṅgūnām
Locativenīlāṅgau nīlāṅgvoḥ nīlāṅguṣu

Compound nīlāṅgu -

Adverb -nīlāṅgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria