Declension table of ?nīlādriparājitā

Deva

FeminineSingularDualPlural
Nominativenīlādriparājitā nīlādriparājite nīlādriparājitāḥ
Vocativenīlādriparājite nīlādriparājite nīlādriparājitāḥ
Accusativenīlādriparājitām nīlādriparājite nīlādriparājitāḥ
Instrumentalnīlādriparājitayā nīlādriparājitābhyām nīlādriparājitābhiḥ
Dativenīlādriparājitāyai nīlādriparājitābhyām nīlādriparājitābhyaḥ
Ablativenīlādriparājitāyāḥ nīlādriparājitābhyām nīlādriparājitābhyaḥ
Genitivenīlādriparājitāyāḥ nīlādriparājitayoḥ nīlādriparājitānām
Locativenīlādriparājitāyām nīlādriparājitayoḥ nīlādriparājitāsu

Adverb -nīlādriparājitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria