Declension table of ?nīlādrimahodaya

Deva

MasculineSingularDualPlural
Nominativenīlādrimahodayaḥ nīlādrimahodayau nīlādrimahodayāḥ
Vocativenīlādrimahodaya nīlādrimahodayau nīlādrimahodayāḥ
Accusativenīlādrimahodayam nīlādrimahodayau nīlādrimahodayān
Instrumentalnīlādrimahodayena nīlādrimahodayābhyām nīlādrimahodayaiḥ nīlādrimahodayebhiḥ
Dativenīlādrimahodayāya nīlādrimahodayābhyām nīlādrimahodayebhyaḥ
Ablativenīlādrimahodayāt nīlādrimahodayābhyām nīlādrimahodayebhyaḥ
Genitivenīlādrimahodayasya nīlādrimahodayayoḥ nīlādrimahodayānām
Locativenīlādrimahodaye nīlādrimahodayayoḥ nīlādrimahodayeṣu

Compound nīlādrimahodaya -

Adverb -nīlādrimahodayam -nīlādrimahodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria