Declension table of ?nīlābhrasaṃvṛtā

Deva

FeminineSingularDualPlural
Nominativenīlābhrasaṃvṛtā nīlābhrasaṃvṛte nīlābhrasaṃvṛtāḥ
Vocativenīlābhrasaṃvṛte nīlābhrasaṃvṛte nīlābhrasaṃvṛtāḥ
Accusativenīlābhrasaṃvṛtām nīlābhrasaṃvṛte nīlābhrasaṃvṛtāḥ
Instrumentalnīlābhrasaṃvṛtayā nīlābhrasaṃvṛtābhyām nīlābhrasaṃvṛtābhiḥ
Dativenīlābhrasaṃvṛtāyai nīlābhrasaṃvṛtābhyām nīlābhrasaṃvṛtābhyaḥ
Ablativenīlābhrasaṃvṛtāyāḥ nīlābhrasaṃvṛtābhyām nīlābhrasaṃvṛtābhyaḥ
Genitivenīlābhrasaṃvṛtāyāḥ nīlābhrasaṃvṛtayoḥ nīlābhrasaṃvṛtānām
Locativenīlābhrasaṃvṛtāyām nīlābhrasaṃvṛtayoḥ nīlābhrasaṃvṛtāsu

Adverb -nīlābhrasaṃvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria