Declension table of ?nīlābhrasaṃvṛta

Deva

NeuterSingularDualPlural
Nominativenīlābhrasaṃvṛtam nīlābhrasaṃvṛte nīlābhrasaṃvṛtāni
Vocativenīlābhrasaṃvṛta nīlābhrasaṃvṛte nīlābhrasaṃvṛtāni
Accusativenīlābhrasaṃvṛtam nīlābhrasaṃvṛte nīlābhrasaṃvṛtāni
Instrumentalnīlābhrasaṃvṛtena nīlābhrasaṃvṛtābhyām nīlābhrasaṃvṛtaiḥ
Dativenīlābhrasaṃvṛtāya nīlābhrasaṃvṛtābhyām nīlābhrasaṃvṛtebhyaḥ
Ablativenīlābhrasaṃvṛtāt nīlābhrasaṃvṛtābhyām nīlābhrasaṃvṛtebhyaḥ
Genitivenīlābhrasaṃvṛtasya nīlābhrasaṃvṛtayoḥ nīlābhrasaṃvṛtānām
Locativenīlābhrasaṃvṛte nīlābhrasaṃvṛtayoḥ nīlābhrasaṃvṛteṣu

Compound nīlābhrasaṃvṛta -

Adverb -nīlābhrasaṃvṛtam -nīlābhrasaṃvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria