Declension table of ?nīlābhrasaṃvṛta

Deva

MasculineSingularDualPlural
Nominativenīlābhrasaṃvṛtaḥ nīlābhrasaṃvṛtau nīlābhrasaṃvṛtāḥ
Vocativenīlābhrasaṃvṛta nīlābhrasaṃvṛtau nīlābhrasaṃvṛtāḥ
Accusativenīlābhrasaṃvṛtam nīlābhrasaṃvṛtau nīlābhrasaṃvṛtān
Instrumentalnīlābhrasaṃvṛtena nīlābhrasaṃvṛtābhyām nīlābhrasaṃvṛtaiḥ nīlābhrasaṃvṛtebhiḥ
Dativenīlābhrasaṃvṛtāya nīlābhrasaṃvṛtābhyām nīlābhrasaṃvṛtebhyaḥ
Ablativenīlābhrasaṃvṛtāt nīlābhrasaṃvṛtābhyām nīlābhrasaṃvṛtebhyaḥ
Genitivenīlābhrasaṃvṛtasya nīlābhrasaṃvṛtayoḥ nīlābhrasaṃvṛtānām
Locativenīlābhrasaṃvṛte nīlābhrasaṃvṛtayoḥ nīlābhrasaṃvṛteṣu

Compound nīlābhrasaṃvṛta -

Adverb -nīlābhrasaṃvṛtam -nīlābhrasaṃvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria