Declension table of ?nīlābha

Deva

NeuterSingularDualPlural
Nominativenīlābham nīlābhe nīlābhāni
Vocativenīlābha nīlābhe nīlābhāni
Accusativenīlābham nīlābhe nīlābhāni
Instrumentalnīlābhena nīlābhābhyām nīlābhaiḥ
Dativenīlābhāya nīlābhābhyām nīlābhebhyaḥ
Ablativenīlābhāt nīlābhābhyām nīlābhebhyaḥ
Genitivenīlābhasya nīlābhayoḥ nīlābhānām
Locativenīlābhe nīlābhayoḥ nīlābheṣu

Compound nīlābha -

Adverb -nīlābham -nīlābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria