Declension table of ?nīlāṃśuka

Deva

NeuterSingularDualPlural
Nominativenīlāṃśukam nīlāṃśuke nīlāṃśukāni
Vocativenīlāṃśuka nīlāṃśuke nīlāṃśukāni
Accusativenīlāṃśukam nīlāṃśuke nīlāṃśukāni
Instrumentalnīlāṃśukena nīlāṃśukābhyām nīlāṃśukaiḥ
Dativenīlāṃśukāya nīlāṃśukābhyām nīlāṃśukebhyaḥ
Ablativenīlāṃśukāt nīlāṃśukābhyām nīlāṃśukebhyaḥ
Genitivenīlāṃśukasya nīlāṃśukayoḥ nīlāṃśukānām
Locativenīlāṃśuke nīlāṃśukayoḥ nīlāṃśukeṣu

Compound nīlāṃśuka -

Adverb -nīlāṃśukam -nīlāṃśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria