Declension table of ?nīhāramaya

Deva

NeuterSingularDualPlural
Nominativenīhāramayam nīhāramaye nīhāramayāṇi
Vocativenīhāramaya nīhāramaye nīhāramayāṇi
Accusativenīhāramayam nīhāramaye nīhāramayāṇi
Instrumentalnīhāramayeṇa nīhāramayābhyām nīhāramayaiḥ
Dativenīhāramayāya nīhāramayābhyām nīhāramayebhyaḥ
Ablativenīhāramayāt nīhāramayābhyām nīhāramayebhyaḥ
Genitivenīhāramayasya nīhāramayayoḥ nīhāramayāṇām
Locativenīhāramaye nīhāramayayoḥ nīhāramayeṣu

Compound nīhāramaya -

Adverb -nīhāramayam -nīhāramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria