Declension table of ?nīhāramaya

Deva

MasculineSingularDualPlural
Nominativenīhāramayaḥ nīhāramayau nīhāramayāḥ
Vocativenīhāramaya nīhāramayau nīhāramayāḥ
Accusativenīhāramayam nīhāramayau nīhāramayān
Instrumentalnīhāramayeṇa nīhāramayābhyām nīhāramayaiḥ nīhāramayebhiḥ
Dativenīhāramayāya nīhāramayābhyām nīhāramayebhyaḥ
Ablativenīhāramayāt nīhāramayābhyām nīhāramayebhyaḥ
Genitivenīhāramayasya nīhāramayayoḥ nīhāramayāṇām
Locativenīhāramaye nīhāramayayoḥ nīhāramayeṣu

Compound nīhāramaya -

Adverb -nīhāramayam -nīhāramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria