Declension table of ?nīhāracakṣus

Deva

NeuterSingularDualPlural
Nominativenīhāracakṣuḥ nīhāracakṣuṣī nīhāracakṣūṃṣi
Vocativenīhāracakṣuḥ nīhāracakṣuṣī nīhāracakṣūṃṣi
Accusativenīhāracakṣuḥ nīhāracakṣuṣī nīhāracakṣūṃṣi
Instrumentalnīhāracakṣuṣā nīhāracakṣurbhyām nīhāracakṣurbhiḥ
Dativenīhāracakṣuṣe nīhāracakṣurbhyām nīhāracakṣurbhyaḥ
Ablativenīhāracakṣuṣaḥ nīhāracakṣurbhyām nīhāracakṣurbhyaḥ
Genitivenīhāracakṣuṣaḥ nīhāracakṣuṣoḥ nīhāracakṣuṣām
Locativenīhāracakṣuṣi nīhāracakṣuṣoḥ nīhāracakṣuḥṣu

Compound nīhāracakṣus -

Adverb -nīhāracakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria