Declension table of ?nīhāracakṣuṣā

Deva

FeminineSingularDualPlural
Nominativenīhāracakṣuṣā nīhāracakṣuṣe nīhāracakṣuṣāḥ
Vocativenīhāracakṣuṣe nīhāracakṣuṣe nīhāracakṣuṣāḥ
Accusativenīhāracakṣuṣām nīhāracakṣuṣe nīhāracakṣuṣāḥ
Instrumentalnīhāracakṣuṣayā nīhāracakṣuṣābhyām nīhāracakṣuṣābhiḥ
Dativenīhāracakṣuṣāyai nīhāracakṣuṣābhyām nīhāracakṣuṣābhyaḥ
Ablativenīhāracakṣuṣāyāḥ nīhāracakṣuṣābhyām nīhāracakṣuṣābhyaḥ
Genitivenīhāracakṣuṣāyāḥ nīhāracakṣuṣayoḥ nīhāracakṣuṣāṇām
Locativenīhāracakṣuṣāyām nīhāracakṣuṣayoḥ nīhāracakṣuṣāsu

Adverb -nīhāracakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria