Declension table of ?nīcopagatā

Deva

FeminineSingularDualPlural
Nominativenīcopagatā nīcopagate nīcopagatāḥ
Vocativenīcopagate nīcopagate nīcopagatāḥ
Accusativenīcopagatām nīcopagate nīcopagatāḥ
Instrumentalnīcopagatayā nīcopagatābhyām nīcopagatābhiḥ
Dativenīcopagatāyai nīcopagatābhyām nīcopagatābhyaḥ
Ablativenīcopagatāyāḥ nīcopagatābhyām nīcopagatābhyaḥ
Genitivenīcopagatāyāḥ nīcopagatayoḥ nīcopagatānām
Locativenīcopagatāyām nīcopagatayoḥ nīcopagatāsu

Adverb -nīcopagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria