Declension table of ?nīcoccavṛtta

Deva

NeuterSingularDualPlural
Nominativenīcoccavṛttam nīcoccavṛtte nīcoccavṛttāni
Vocativenīcoccavṛtta nīcoccavṛtte nīcoccavṛttāni
Accusativenīcoccavṛttam nīcoccavṛtte nīcoccavṛttāni
Instrumentalnīcoccavṛttena nīcoccavṛttābhyām nīcoccavṛttaiḥ
Dativenīcoccavṛttāya nīcoccavṛttābhyām nīcoccavṛttebhyaḥ
Ablativenīcoccavṛttāt nīcoccavṛttābhyām nīcoccavṛttebhyaḥ
Genitivenīcoccavṛttasya nīcoccavṛttayoḥ nīcoccavṛttānām
Locativenīcoccavṛtte nīcoccavṛttayoḥ nīcoccavṛtteṣu

Compound nīcoccavṛtta -

Adverb -nīcoccavṛttam -nīcoccavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria