Declension table of ?nīcīna

Deva

MasculineSingularDualPlural
Nominativenīcīnaḥ nīcīnau nīcīnāḥ
Vocativenīcīna nīcīnau nīcīnāḥ
Accusativenīcīnam nīcīnau nīcīnān
Instrumentalnīcīnena nīcīnābhyām nīcīnaiḥ nīcīnebhiḥ
Dativenīcīnāya nīcīnābhyām nīcīnebhyaḥ
Ablativenīcīnāt nīcīnābhyām nīcīnebhyaḥ
Genitivenīcīnasya nīcīnayoḥ nīcīnānām
Locativenīcīne nīcīnayoḥ nīcīneṣu

Compound nīcīna -

Adverb -nīcīnam -nīcīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria