Declension table of ?nīcanakharoman

Deva

NeuterSingularDualPlural
Nominativenīcanakharoma nīcanakharomṇī nīcanakharomāṇi
Vocativenīcanakharoman nīcanakharoma nīcanakharomṇī nīcanakharomāṇi
Accusativenīcanakharoma nīcanakharomṇī nīcanakharomāṇi
Instrumentalnīcanakharomṇā nīcanakharomabhyām nīcanakharomabhiḥ
Dativenīcanakharomṇe nīcanakharomabhyām nīcanakharomabhyaḥ
Ablativenīcanakharomṇaḥ nīcanakharomabhyām nīcanakharomabhyaḥ
Genitivenīcanakharomṇaḥ nīcanakharomṇoḥ nīcanakharomṇām
Locativenīcanakharomṇi nīcanakharomaṇi nīcanakharomṇoḥ nīcanakharomasu

Compound nīcanakharoma -

Adverb -nīcanakharoma -nīcanakharomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria