Declension table of ?nīcakulodbhava

Deva

NeuterSingularDualPlural
Nominativenīcakulodbhavam nīcakulodbhave nīcakulodbhavāni
Vocativenīcakulodbhava nīcakulodbhave nīcakulodbhavāni
Accusativenīcakulodbhavam nīcakulodbhave nīcakulodbhavāni
Instrumentalnīcakulodbhavena nīcakulodbhavābhyām nīcakulodbhavaiḥ
Dativenīcakulodbhavāya nīcakulodbhavābhyām nīcakulodbhavebhyaḥ
Ablativenīcakulodbhavāt nīcakulodbhavābhyām nīcakulodbhavebhyaḥ
Genitivenīcakulodbhavasya nīcakulodbhavayoḥ nīcakulodbhavānām
Locativenīcakulodbhave nīcakulodbhavayoḥ nīcakulodbhaveṣu

Compound nīcakulodbhava -

Adverb -nīcakulodbhavam -nīcakulodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria