Declension table of ?nīcakeśaśmaśrunakha

Deva

NeuterSingularDualPlural
Nominativenīcakeśaśmaśrunakham nīcakeśaśmaśrunakhe nīcakeśaśmaśrunakhāni
Vocativenīcakeśaśmaśrunakha nīcakeśaśmaśrunakhe nīcakeśaśmaśrunakhāni
Accusativenīcakeśaśmaśrunakham nīcakeśaśmaśrunakhe nīcakeśaśmaśrunakhāni
Instrumentalnīcakeśaśmaśrunakhena nīcakeśaśmaśrunakhābhyām nīcakeśaśmaśrunakhaiḥ
Dativenīcakeśaśmaśrunakhāya nīcakeśaśmaśrunakhābhyām nīcakeśaśmaśrunakhebhyaḥ
Ablativenīcakeśaśmaśrunakhāt nīcakeśaśmaśrunakhābhyām nīcakeśaśmaśrunakhebhyaḥ
Genitivenīcakeśaśmaśrunakhasya nīcakeśaśmaśrunakhayoḥ nīcakeśaśmaśrunakhānām
Locativenīcakeśaśmaśrunakhe nīcakeśaśmaśrunakhayoḥ nīcakeśaśmaśrunakheṣu

Compound nīcakeśaśmaśrunakha -

Adverb -nīcakeśaśmaśrunakham -nīcakeśaśmaśrunakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria