Declension table of ?nīcakeśaśmaśrunakha

Deva

MasculineSingularDualPlural
Nominativenīcakeśaśmaśrunakhaḥ nīcakeśaśmaśrunakhau nīcakeśaśmaśrunakhāḥ
Vocativenīcakeśaśmaśrunakha nīcakeśaśmaśrunakhau nīcakeśaśmaśrunakhāḥ
Accusativenīcakeśaśmaśrunakham nīcakeśaśmaśrunakhau nīcakeśaśmaśrunakhān
Instrumentalnīcakeśaśmaśrunakhena nīcakeśaśmaśrunakhābhyām nīcakeśaśmaśrunakhaiḥ nīcakeśaśmaśrunakhebhiḥ
Dativenīcakeśaśmaśrunakhāya nīcakeśaśmaśrunakhābhyām nīcakeśaśmaśrunakhebhyaḥ
Ablativenīcakeśaśmaśrunakhāt nīcakeśaśmaśrunakhābhyām nīcakeśaśmaśrunakhebhyaḥ
Genitivenīcakeśaśmaśrunakhasya nīcakeśaśmaśrunakhayoḥ nīcakeśaśmaśrunakhānām
Locativenīcakeśaśmaśrunakhe nīcakeśaśmaśrunakhayoḥ nīcakeśaśmaśrunakheṣu

Compound nīcakeśaśmaśrunakha -

Adverb -nīcakeśaśmaśrunakham -nīcakeśaśmaśrunakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria