Declension table of ?nīcagata

Deva

NeuterSingularDualPlural
Nominativenīcagatam nīcagate nīcagatāni
Vocativenīcagata nīcagate nīcagatāni
Accusativenīcagatam nīcagate nīcagatāni
Instrumentalnīcagatena nīcagatābhyām nīcagataiḥ
Dativenīcagatāya nīcagatābhyām nīcagatebhyaḥ
Ablativenīcagatāt nīcagatābhyām nīcagatebhyaḥ
Genitivenīcagatasya nīcagatayoḥ nīcagatānām
Locativenīcagate nīcagatayoḥ nīcagateṣu

Compound nīcagata -

Adverb -nīcagatam -nīcagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria