Declension table of ?nīcagata

Deva

MasculineSingularDualPlural
Nominativenīcagataḥ nīcagatau nīcagatāḥ
Vocativenīcagata nīcagatau nīcagatāḥ
Accusativenīcagatam nīcagatau nīcagatān
Instrumentalnīcagatena nīcagatābhyām nīcagataiḥ nīcagatebhiḥ
Dativenīcagatāya nīcagatābhyām nīcagatebhyaḥ
Ablativenīcagatāt nīcagatābhyām nīcagatebhyaḥ
Genitivenīcagatasya nīcagatayoḥ nīcagatānām
Locativenīcagate nīcagatayoḥ nīcagateṣu

Compound nīcagata -

Adverb -nīcagatam -nīcagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria