Declension table of ?nīcaga

Deva

MasculineSingularDualPlural
Nominativenīcagaḥ nīcagau nīcagāḥ
Vocativenīcaga nīcagau nīcagāḥ
Accusativenīcagam nīcagau nīcagān
Instrumentalnīcagena nīcagābhyām nīcagaiḥ nīcagebhiḥ
Dativenīcagāya nīcagābhyām nīcagebhyaḥ
Ablativenīcagāt nīcagābhyām nīcagebhyaḥ
Genitivenīcagasya nīcagayoḥ nīcagānām
Locativenīcage nīcagayoḥ nīcageṣu

Compound nīcaga -

Adverb -nīcagam -nīcagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria