Declension table of ?nīcabhojya

Deva

MasculineSingularDualPlural
Nominativenīcabhojyaḥ nīcabhojyau nīcabhojyāḥ
Vocativenīcabhojya nīcabhojyau nīcabhojyāḥ
Accusativenīcabhojyam nīcabhojyau nīcabhojyān
Instrumentalnīcabhojyena nīcabhojyābhyām nīcabhojyaiḥ nīcabhojyebhiḥ
Dativenīcabhojyāya nīcabhojyābhyām nīcabhojyebhyaḥ
Ablativenīcabhojyāt nīcabhojyābhyām nīcabhojyebhyaḥ
Genitivenīcabhojyasya nīcabhojyayoḥ nīcabhojyānām
Locativenīcabhojye nīcabhojyayoḥ nīcabhojyeṣu

Compound nīcabhojya -

Adverb -nīcabhojyam -nīcabhojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria