Declension table of ?nīcāvayasā

Deva

FeminineSingularDualPlural
Nominativenīcāvayasā nīcāvayase nīcāvayasāḥ
Vocativenīcāvayase nīcāvayase nīcāvayasāḥ
Accusativenīcāvayasām nīcāvayase nīcāvayasāḥ
Instrumentalnīcāvayasayā nīcāvayasābhyām nīcāvayasābhiḥ
Dativenīcāvayasāyai nīcāvayasābhyām nīcāvayasābhyaḥ
Ablativenīcāvayasāyāḥ nīcāvayasābhyām nīcāvayasābhyaḥ
Genitivenīcāvayasāyāḥ nīcāvayasayoḥ nīcāvayasānām
Locativenīcāvayasāyām nīcāvayasayoḥ nīcāvayasāsu

Adverb -nīcāvayasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria