Declension table of ?nīcāvagāha

Deva

NeuterSingularDualPlural
Nominativenīcāvagāham nīcāvagāhe nīcāvagāhāni
Vocativenīcāvagāha nīcāvagāhe nīcāvagāhāni
Accusativenīcāvagāham nīcāvagāhe nīcāvagāhāni
Instrumentalnīcāvagāhena nīcāvagāhābhyām nīcāvagāhaiḥ
Dativenīcāvagāhāya nīcāvagāhābhyām nīcāvagāhebhyaḥ
Ablativenīcāvagāhāt nīcāvagāhābhyām nīcāvagāhebhyaḥ
Genitivenīcāvagāhasya nīcāvagāhayoḥ nīcāvagāhānām
Locativenīcāvagāhe nīcāvagāhayoḥ nīcāvagāheṣu

Compound nīcāvagāha -

Adverb -nīcāvagāham -nīcāvagāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria