Declension table of ?nīcāvagāha

Deva

MasculineSingularDualPlural
Nominativenīcāvagāhaḥ nīcāvagāhau nīcāvagāhāḥ
Vocativenīcāvagāha nīcāvagāhau nīcāvagāhāḥ
Accusativenīcāvagāham nīcāvagāhau nīcāvagāhān
Instrumentalnīcāvagāhena nīcāvagāhābhyām nīcāvagāhaiḥ nīcāvagāhebhiḥ
Dativenīcāvagāhāya nīcāvagāhābhyām nīcāvagāhebhyaḥ
Ablativenīcāvagāhāt nīcāvagāhābhyām nīcāvagāhebhyaḥ
Genitivenīcāvagāhasya nīcāvagāhayoḥ nīcāvagāhānām
Locativenīcāvagāhe nīcāvagāhayoḥ nīcāvagāheṣu

Compound nīcāvagāha -

Adverb -nīcāvagāham -nīcāvagāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria