Declension table of ?nīṣahā

Deva

FeminineSingularDualPlural
Nominativenīṣahā nīṣahe nīṣahāḥ
Vocativenīṣahe nīṣahe nīṣahāḥ
Accusativenīṣahām nīṣahe nīṣahāḥ
Instrumentalnīṣahayā nīṣahābhyām nīṣahābhiḥ
Dativenīṣahāyai nīṣahābhyām nīṣahābhyaḥ
Ablativenīṣahāyāḥ nīṣahābhyām nīṣahābhyaḥ
Genitivenīṣahāyāḥ nīṣahayoḥ nīṣahāṇām
Locativenīṣahāyām nīṣahayoḥ nīṣahāsu

Adverb -nīṣaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria