Declension table of ?nīṣāhā

Deva

FeminineSingularDualPlural
Nominativenīṣāhā nīṣāhe nīṣāhāḥ
Vocativenīṣāhe nīṣāhe nīṣāhāḥ
Accusativenīṣāhām nīṣāhe nīṣāhāḥ
Instrumentalnīṣāhayā nīṣāhābhyām nīṣāhābhiḥ
Dativenīṣāhāyai nīṣāhābhyām nīṣāhābhyaḥ
Ablativenīṣāhāyāḥ nīṣāhābhyām nīṣāhābhyaḥ
Genitivenīṣāhāyāḥ nīṣāhayoḥ nīṣāhāṇām
Locativenīṣāhāyām nīṣāhayoḥ nīṣāhāsu

Adverb -nīṣāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria