Declension table of ?nīṣāh

Deva

NeuterSingularDualPlural
Nominativenīṣāṭ nīṣāhī nīṣāṃhi
Vocativenīṣāṭ nīṣāhī nīṣāṃhi
Accusativenīṣāṭ nīṣāhī nīṣāṃhi
Instrumentalnīṣāhā nīṣāḍbhyām nīṣāḍbhiḥ
Dativenīṣāhe nīṣāḍbhyām nīṣāḍbhyaḥ
Ablativenīṣāhaḥ nīṣāḍbhyām nīṣāḍbhyaḥ
Genitivenīṣāhaḥ nīṣāhoḥ nīṣāhām
Locativenīṣāhi nīṣāhoḥ nīṣāṭsu

Compound nīṣāṭ -

Adverb -nīṣāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria