Declension table of ?nīḍodbhava

Deva

MasculineSingularDualPlural
Nominativenīḍodbhavaḥ nīḍodbhavau nīḍodbhavāḥ
Vocativenīḍodbhava nīḍodbhavau nīḍodbhavāḥ
Accusativenīḍodbhavam nīḍodbhavau nīḍodbhavān
Instrumentalnīḍodbhavena nīḍodbhavābhyām nīḍodbhavaiḥ nīḍodbhavebhiḥ
Dativenīḍodbhavāya nīḍodbhavābhyām nīḍodbhavebhyaḥ
Ablativenīḍodbhavāt nīḍodbhavābhyām nīḍodbhavebhyaḥ
Genitivenīḍodbhavasya nīḍodbhavayoḥ nīḍodbhavānām
Locativenīḍodbhave nīḍodbhavayoḥ nīḍodbhaveṣu

Compound nīḍodbhava -

Adverb -nīḍodbhavam -nīḍodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria