Declension table of ?nīḍi

Deva

MasculineSingularDualPlural
Nominativenīḍiḥ nīḍī nīḍayaḥ
Vocativenīḍe nīḍī nīḍayaḥ
Accusativenīḍim nīḍī nīḍīn
Instrumentalnīḍinā nīḍibhyām nīḍibhiḥ
Dativenīḍaye nīḍibhyām nīḍibhyaḥ
Ablativenīḍeḥ nīḍibhyām nīḍibhyaḥ
Genitivenīḍeḥ nīḍyoḥ nīḍīnām
Locativenīḍau nīḍyoḥ nīḍiṣu

Compound nīḍi -

Adverb -nīḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria