Declension table of nīḍaka

Deva

MasculineSingularDualPlural
Nominativenīḍakaḥ nīḍakau nīḍakāḥ
Vocativenīḍaka nīḍakau nīḍakāḥ
Accusativenīḍakam nīḍakau nīḍakān
Instrumentalnīḍakena nīḍakābhyām nīḍakaiḥ nīḍakebhiḥ
Dativenīḍakāya nīḍakābhyām nīḍakebhyaḥ
Ablativenīḍakāt nīḍakābhyām nīḍakebhyaḥ
Genitivenīḍakasya nīḍakayoḥ nīḍakānām
Locativenīḍake nīḍakayoḥ nīḍakeṣu

Compound nīḍaka -

Adverb -nīḍakam -nīḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria