Declension table of ?nīḍajajendra

Deva

MasculineSingularDualPlural
Nominativenīḍajajendraḥ nīḍajajendrau nīḍajajendrāḥ
Vocativenīḍajajendra nīḍajajendrau nīḍajajendrāḥ
Accusativenīḍajajendram nīḍajajendrau nīḍajajendrān
Instrumentalnīḍajajendreṇa nīḍajajendrābhyām nīḍajajendraiḥ nīḍajajendrebhiḥ
Dativenīḍajajendrāya nīḍajajendrābhyām nīḍajajendrebhyaḥ
Ablativenīḍajajendrāt nīḍajajendrābhyām nīḍajajendrebhyaḥ
Genitivenīḍajajendrasya nīḍajajendrayoḥ nīḍajajendrāṇām
Locativenīḍajajendre nīḍajajendrayoḥ nīḍajajendreṣu

Compound nīḍajajendra -

Adverb -nīḍajajendram -nīḍajajendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria