Declension table of ?nīḍagarbha

Deva

MasculineSingularDualPlural
Nominativenīḍagarbhaḥ nīḍagarbhau nīḍagarbhāḥ
Vocativenīḍagarbha nīḍagarbhau nīḍagarbhāḥ
Accusativenīḍagarbham nīḍagarbhau nīḍagarbhān
Instrumentalnīḍagarbheṇa nīḍagarbhābhyām nīḍagarbhaiḥ nīḍagarbhebhiḥ
Dativenīḍagarbhāya nīḍagarbhābhyām nīḍagarbhebhyaḥ
Ablativenīḍagarbhāt nīḍagarbhābhyām nīḍagarbhebhyaḥ
Genitivenīḍagarbhasya nīḍagarbhayoḥ nīḍagarbhāṇām
Locativenīḍagarbhe nīḍagarbhayoḥ nīḍagarbheṣu

Compound nīḍagarbha -

Adverb -nīḍagarbham -nīḍagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria