Declension table of nīḍa

Deva

MasculineSingularDualPlural
Nominativenīḍaḥ nīḍau nīḍāḥ
Vocativenīḍa nīḍau nīḍāḥ
Accusativenīḍam nīḍau nīḍān
Instrumentalnīḍena nīḍābhyām nīḍaiḥ
Dativenīḍāya nīḍābhyām nīḍebhyaḥ
Ablativenīḍāt nīḍābhyām nīḍebhyaḥ
Genitivenīḍasya nīḍayoḥ nīḍānām
Locativenīḍe nīḍayoḥ nīḍeṣu

Compound nīḍa -

Adverb -nīḍam -nīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria